PDFSource

Lakshmi Ashtothram English PDF

Lakshmi Ashtothram English PDF Download

Lakshmi Ashtothram English PDF Download for free using the direct download link given at the bottom of this article.

Lakshmi Ashtothram English PDF Details
Lakshmi Ashtothram English
PDF Name Lakshmi Ashtothram English PDF
No. of Pages 3
PDF Size 0.07 MB
Language English
CategoryEnglish
Source karunamayi.org
Download LinkAvailable ✔
Downloads17
Tags: If Lakshmi Ashtothram English is a illigal, abusive or copyright material Report a Violation. We will not be providing its PDF or any source for downloading at any cost.

Lakshmi Ashtothram English

Dear readers, here we are offering Lakshmi Ashtothram English PDF to all of you. Lakshmi Ashtothram is one of the best Vedic hymns which is dedicated to the Goddess Lakshmi. Goddess Lakshmi is one of the most worshipped goddesses all around the world.

Everyone wants to be live with health, wealth and prosperity in the life but they face huge trouble in their life while earing the breast and butter so if you are one of them and want to come out from all kind of financial problems then you should also recite the Lakshmi Ashtothram.

Lakshmi Ashtothram Lyrics in English PDF

1. Om prakṛtyai namaḥ
2. Om vikṛtyai namaḥ
3. Om vidyāyai namaḥ
4. Om sarva bhūta hita pradāyai namaḥ
5. Om śraddhāyai namaḥ
6. Om vibhūtyai namaḥ
7. Om surabhyai namaḥ
8. Om paramātmikāyai namaḥ
9. Om vāce namaḥ
10. Om padmālayāyai namaḥ
11. Om padmāyai namaḥ
12. Om śucaye namaḥ
13. Om svāhāyai namaḥ
14. Om svadhāyai namaḥ
15. Om sudhāyai namaḥ
16. Om dhanyāyai namaḥ
17. Om hiraṇmayyai namaḥ
18. Om lakṣmyai namaḥ
19. Om nitya puṣṭāyai namaḥ
20. Om vibhāvaryai namaḥ
21. Om adityai namaḥ
22. Om dityai namaḥ
23. Om dīpāyai namaḥ
24. Om vasudhāyai namaḥ
25. Om vasudhāriṇyai namaḥ
26. Om kamalāyai namaḥ
27. Om kāntāyai namaḥ
28. Om kāmākṣyai namaḥ
29. Om krodha sambhavāyai namaḥ
30. Om anugraha pradāyai namaḥ
31. Om buddhaye namaḥ
32. Om anaghāyai namaḥ
33. Om hari vallabhāyai namaḥ
34. Om aśokāyai namaḥ
35. Om amṛtāyai namaḥ
36. Om dīptāyai namaḥ
37. Om loka śoka vināśinyai namaḥ
38. Om dharma nilayāyai namaḥ
39. Om karuṇāyai namaḥ
40. Om loka mātre namaḥ
41. Om padma priyāyai namaḥ
42. Om padma hastāyai namaḥ
43. Om padmākṣyai namaḥ
44. Om padma sundaryai namaḥ
45. Om padmod bhavāyai namaḥ
46. Om padma mukhyai namaḥ
47. Om padma nābha priyāyai namaḥ
48. Om ramāyai namaḥ
49. Om padma mālā dharāyai namaḥ
50. Om devyai namaḥ
51. Om padminyai namaḥ
52. Om padma gandhinyai namaḥ
53. Om puṇya gandhāyai namaḥ
54. Om suprasannāyai namaḥ
55. Om prasādābhi mukhyai namaḥ
56. Om prabhāyai namaḥ
57. Om candra vadanāyai namaḥ
58. Om candrāyai namaḥ
59. Om candra sahodaryai namaḥ
60. Om caturbhujāyai namaḥ
61. Om candra rūpāyai namaḥ
62. Om indirāyai namaḥ
63. Om indu śītaḻāyai namaḥ
64. Om āhlāda jananyai namaḥ
65. Om puṣṭayai namaḥ
66. Om śivāyai namaḥ
67. Om śiva karyai namaḥ
68. Om satyai namaḥ
69. Om vimalāyai namaḥ
70. Om viśva jananyai namaḥ
71. Om tuṣṭayai namaḥ
72. Om dāridrya nāśinyai namaḥ
73. Om prīti puṣkariṇyai namaḥ
74. Om śāntāyai namaḥ
75. Om śukla mālyāmbarāyai namaḥ
76. Om śriyai namaḥ
77. Om bhāskaryai namaḥ
78. Om bilva nilayāyai namaḥ
79. Om varārohāyai namaḥ
80. Om yaśaswinyai namaḥ
81. Om vasundharāyai namaḥ
82. Om udārāṅgāyai namaḥ
83. Om hariṇyai namaḥ
84. Om hema mālinyai namaḥ
85. Om dhana dhānya karyai namaḥ
86. Om siddhaye namaḥ
87. Om straiṇa saumyāyai namaḥ
88. Om śubha pradāyai namaḥ
89. Om nṛpaveśma gatānandāyai namaḥ
90. Om vara lakṣmyai namaḥ
91. Om vasupradāyai namaḥ
92. Om śubhāyai namaḥ
93. Om hiraṇya prākārāyai namaḥ
94. Om samudra tanayāyai namaḥ
95. Om jayāyai namaḥ
96. Om maṅgaḻā devyai namaḥ
97. Om viṣṇu vakṣas sthala sthitāyai namaḥ
98. Om viṣṇu patnyai namaḥ
99. Om prasannākṣyai namaḥ
100. Om nārāyaṇa samāśritāyai namaḥ
101. Om dāridrya dhvamsinyai namaḥ
102. Om devyai namaḥ
103. Om sarvopadrava vāriṇyai namaḥ
104. Om nava durgāyai namaḥ
105. Om mahā kāḻyai namaḥ
106. Om brahmā viṣṇu śivātmikāyai namaḥ
107. Om trikāḻa jñāna sampannāyai namaḥ
108. Om bhuvaneśvaryai namaḥ
Om iti śrī lakṣhmyaṣhṭottara śata nāmāvalih

You may also like:

अष्ट लक्ष्मी स्तोत्र | Ashta Lakshmi Stotram

श्री लक्ष्मी चालीसा पीडीऍफ़ हिंदी / Shri Lakshmi Chalisa

लक्ष्मी पूजन सामाग्री लिस्ट PDF| Lakshmi Pujan Samagri List

महालक्ष्मी कैलेंडर 2022 हिंदी  | Mahalaxmi Calendar 2022

कोजागिरी पौर्णिमा व्रत कथा | Kojagari Lakshmi Puja Katha

You can download Lakshmi Ashtothram English PDF by clicking on the following download button.


Lakshmi Ashtothram English PDF Download Link

Report This
If the download link of Gujarat Manav Garima Yojana List 2022 PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If Lakshmi Ashtothram English is a illigal, abusive or copyright material Report a Violation. We will not be providing its PDF or any source for downloading at any cost.

Leave a Reply

Your email address will not be published.