PDFSource

మన్యు సూక్తం | Manyu Suktam PDF in Telugu

మన్యు సూక్తం | Manyu Suktam Telugu PDF Download

మన్యు సూక్తం | Manyu Suktam Telugu PDF Download for free using the direct download link given at the bottom of this article.

మన్యు సూక్తం | Manyu Suktam PDF Details
మన్యు సూక్తం | Manyu Suktam
PDF Name మన్యు సూక్తం | Manyu Suktam PDF
No. of Pages 4
PDF Size 0.88 MB
Language Telugu
CategoryEnglish
Source pdffile.co.in
Download LinkAvailable ✔
Downloads17
If మన్యు సూక్తం | Manyu Suktam is a illigal, abusive or copyright material Report a Violation. We will not be providing its PDF or any source for downloading at any cost.

మన్యు సూక్తం | Manyu Suktam Telugu

Dear users, today we are going to share మన్యు సూక్తం / Manyu Suktam PDF in Telugu for all of you. In the Sanatan Hindu Dharma, Manyu Suktam is considered one of the very significant and powerful hymns. It is originally written in the Sanskrit Language. Manyu Suktam is dedicated to the Lord Manyu.

According to Hindu Vedic scripture, this miraculous hymn is described in the Rigveda. Did you know that Lord Manyu is one of the forms or names of Lord Narasimha? Lord Narasimha is one of the angriest forms of Lord Vishnu. Lord Manyu is one of the worshipped deities in South India.

In the Sanatan Hindu Dharma Lord Narasimha is considered a very powerful and aggressive deity. By reciting Manyu Suktam Lord Narasimha pleased very easily. By reciting the Manyu Suktam people get name, fame and wisdom very easily. If you want to ultimate blessings of the Lord many in your life then you should recite Manyu Suktam with full devotion.

మన్యు సూక్తం PDF / Manyu Suktam Telugu PDF Free Download

మన్యు సూక్తం

ఋగ్వేద సంహితా; మండలం 10; సూక్తం 83,84

యస్తే᳚ మ॒న్యోఽవి॑ధద్ వజ్ర సాయక॒ సహ॒ ఓజః॑ పుష్యతి॒ విశ్వ॑మాను॒షక్ ।

సా॒హ్యామ॒ దాస॒మార్యం॒ త్వయా᳚ యు॒జా సహ॑స్కృతేన॒ సహ॑సా॒ సహ॑స్వతా ॥ 1 ॥

మ॒న్యురింద్రో᳚ మ॒న్యురే॒వాస॑ దే॒వో మ॒న్యుర్ హోతా॒ వరు॑ణో జా॒తవే᳚దాః ।

మ॒న్యుం-విఀశ॑ ఈళతే॒ మాను॑షీ॒ర్యాః పా॒హి నో᳚ మన్యో॒ తప॑సా స॒జోషాః᳚ ॥ 2 ॥

అ॒భీ᳚హి మన్యో త॒వస॒స్తవీ᳚యా॒న్ తప॑సా యు॒జా వి జ॑హి శత్రూ᳚న్ ।

అ॒మి॒త్ర॒హా వృ॑త్ర॒హా ద॑స్యు॒హా చ॒ విశ్వా॒ వసూ॒న్యా భ॑రా॒ త్వం నః॑ ॥ 3 ॥

త్వం హి మ᳚న్యో అ॒భిభూ᳚త్యోజాః స్వయం॒భూర్భామో᳚ అభిమాతిషా॒హః ।

వి॒శ్వచ॑ర్-షణిః॒ సహు॑రిః॒ సహా᳚వాన॒స్మాస్వోజః॒ పృత॑నాసు ధేహి ॥ 4 ॥

అ॒భా॒గః సన్నప॒ పరే᳚తో అస్మి॒ తవ॒ క్రత్వా᳚ తవి॒షస్య॑ ప్రచేతః ।

తం త్వా᳚ మన్యో అక్ర॒తుర్జి॑హీళా॒హం స్వాత॒నూర్బ॑ల॒దేయా᳚య॒ మేహి॑ ॥ 5 ॥

అ॒యం తే᳚ అ॒స్మ్యుప॒ మేహ్య॒ర్వాఙ్ ప్ర॑తీచీ॒నః స॑హురే విశ్వధాయః ।

మన్యో᳚ వజ్రిన్న॒భి మామా వ॑వృత్స్వహనా᳚వ॒ దస్యూ᳚న్ ఋ॒త బో᳚ధ్యా॒పేః ॥ 6 ॥

అ॒భి ప్రేహి॑ దక్షిణ॒తో భ॑వా॒ మేఽధా᳚ వృ॒త్రాణి॑ జంఘనావ॒ భూరి॑ ।

జు॒హోమి॑ తే ధ॒రుణం॒ మధ్వో॒ అగ్ర॑ముభా ఉ॑పాం॒శు ప్ర॑థ॒మా పి॑బావ ॥ 7 ॥

త్వయా᳚ మన్యో స॒రథ॑మారు॒జంతో॒ హర్​ష॑మాణాసో ధృషి॒తా మ॑రుత్వః ।

తి॒గ్మేష॑వ॒ ఆయు॑ధా సం॒శిశా᳚నా అ॒భి ప్రయం᳚తు॒ నరో᳚ అ॒గ్నిరూ᳚పాః ॥ 8 ॥

అ॒గ్నిరి॑వ మన్యో త్విషి॒తః స॑హస్వ సేనా॒నీర్నః॑ సహురే హూ॒త ఏ᳚ధి ।

హ॒త్వాయ॒ శత్రూ॒న్ వి భ॑జస్వ॒ వేద॒ ఓజో॒ మిమా᳚నో॒ విమృధో᳚ నుదస్వ ॥ 9 ॥

సహ॑స్వ మన్యో అ॒భిమా᳚తిమ॒స్మే రు॒జన్ మృ॒ణన్ ప్ర॑మృ॒ణన్ ప్రేహి॒ శత్రూ᳚న్ ।

ఉ॒గ్రం తే॒ పాజో᳚ న॒న్వా రు॑రుధ్రే వ॒శీ వశం᳚ నయస ఏకజ॒ త్వమ్ ॥ 10 ॥

ఏకో᳚ బహూ॒నామ॑సి మన్యవీళి॒తో విశం᳚​విఀశం-యుఀ॒ధయే॒ సం శి॑శాధి ।

అకృ॑త్తరు॒క్ త్వయా᳚ యు॒జా వ॒యం ద్యు॒మంతం॒ ఘోషం᳚-విఀజ॒యాయ॑ కృణ్మహే ॥ 11 ॥

వి॒జే॒ష॒కృదింద్ర॑ ఇవానవబ్ర॒వో॒(ఓ)3॑ఽస్మాకం᳚ మన్యో అధి॒పా భ॑వే॒హ ।

ప్రి॒యం తే॒ నామ॑ సహురే గృణీమసి వి॒ద్మాతముత్సం॒-యఀత॑ ఆబ॒భూథ॑ ॥ 12 ॥

ఆభూ᳚త్యా సహ॒జా వ॑జ్ర సాయక॒ సహో᳚ బిభర్​ష్యభిభూత॒ ఉత్త॑రమ్ ।

క్రత్వా᳚ నో మన్యో స॒హమే॒ద్యే᳚ధి మహాధ॒నస్య॑ పురుహూత సం॒సృజి॑ ॥ 13 ॥

సంసృ॑ష్టం॒ ధన॑ము॒భయం᳚ స॒మాకృ॑తమ॒స్మభ్యం᳚ దత్తాం॒-వఀరు॑ణశ్చ మ॒న్యుః ।

భియం॒ దధా᳚నా॒ హృద॑యేషు॒ శత్ర॑వః॒ పరా᳚జితాసో॒ అప॒ నిల॑యంతామ్ ॥ 14 ॥

ధన్వ॑నా॒గాధన్వ॑ నా॒జింజ॑యేమ॒ ధన్వ॑నా తీ॒వ్రాః స॒మదో᳚ జయేమ ।

ధనుః శత్రో᳚రపకా॒మం కృ॑ణోతి॒ ధన్వ॑ నా॒సర్వాః᳚ ప్ర॒దిశో᳚ జయేమ ॥

భ॒ద్రం నో॒ అపి॑ వాతయ॒ మనః॑ ॥

ఓం శాంతా॑ పృథివీ శి॑వమం॒తరిక్షం॒ ద్యౌర్నో᳚ దే॒వ్యఽభ॑యన్నో అస్తు ।

శి॒వా॒ దిశః॑ ప్ర॒దిశ॑ ఉ॒ద్దిశో᳚ న॒ఽఆపో᳚ వి॒శ్వతః॒ పరి॑పాంతు స॒ర్వతః॒ శాంతిః॒ శాంతిః॒ శాంతిః॑ ॥

Manyu Suktam Lyrics in Sanskrit

मन्युसूक्तम्

ऋग्वेदसंहितायां दशमं मण्डलं, ८३ त्र्यशीतितमं सूक्तम्,

ऋषिः मन्युस्तापसः, देवता मन्युः, छन्दः १ विराड्जगती, २ त्रिष्टुप्,

३, ६ विराट्त्रिष्टुप्, ४ पादनिचृत्त्रिष्टुप्, ५, ७ निचृत्त्रिष्टुप्,

स्वरः १ निषादः, २-७ धैवतः ॥

ऋग्वेदसंहितायां दशमं मण्डलं, ८४ चतुरशीतितमं सूक्तम्,

ऋषिः मन्युस्तापसः, देवता मन्युः, छन्दः १, ३ त्रिष्टुप्, २ भुरिक्त्रिष्टुप्,

४, ५ पादनिचृज्जगती, ६ आर्चीस्वराड्जगती, ७ विराड्जगती,

स्वरः १-३ धैवतः, ४-७ निषादः ॥

यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् ।

सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ १०.०८३.०१

म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः ।

म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषाः॑ ॥ १०.०८३.०२

अ॒भी॑हि मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् ।

अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥ १०.०८३.०३

त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वय॒म्भूर्भामो॑ अभिमातिषा॒हः ।

वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सहा॑वान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥ १०.०८३.०४

अ॒भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः ।

तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया॑य॒ मेहि॑ ॥ १०.०८३.०५

अ॒यं ते॑ अ॒स्म्युप॒ मेह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वधायः ।

मन्यो॑ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना॑व॒ दस्यू॑ँरु॒त बो॑ध्या॒पेः ॥ १०.०८३.०६

अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ।

जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ॥ १०.०८३.०७

त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः ।

ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना अ॒भि प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥ १०.०८४.०१

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए॑धि ।

ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ॥ १०.०८४.०२

सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मे रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न् ।

उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयस एकज॒ त्वम् ॥ १०.०८४.०३

एको॑ बहू॒नाम॑सि मन्यवीळि॒तो विशं॑विशं यु॒धये॒ सं शि॑शाधि ।

अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं॑ विज॒याय॑ कृण्महे ॥ १०.०८४.०४

वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒३॒॑ऽस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह ।

प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥ १०.०८४.०५

आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्ष्यभिभूत॒ उत्त॑रम् ।

क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥ १०.०८४.०६

संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः ।

भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥ १०.०८४.०७

स्वररहितम् ।

यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् ।

साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥ १०.०८३.०१

मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः ।

मन्युं विश ईळते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः ॥ १०.०८३.०२

अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून् ।

अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥ १०.०८३.०३

त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर्भामो अभिमातिषाहः ।

विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि ॥ १०.०८३.०४

अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः ।

तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि ॥ १०.०८३.०५

अयं ते अस्म्युप मेह्यर्वाङ्प्रतीचीनः सहुरे विश्वधायः ।

मन्यो वज्रिन्नभि मामा ववृत्स्व हनाव दस्यूँरुत बोध्यापेः ॥ १०.०८३.०६

अभि प्रेहि दक्षिणतो भवा मेऽधा वृत्राणि जङ्घनाव भूरि ।

जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशु प्रथमा पिबाव ॥ १०.०८३.०७

त्वया मन्यो सरथमारुजन्तो हर्षमाणासो धृषिता मरुत्वः ।

तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥ १०.०८४.०१

अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि ।

हत्वाय शत्रून्वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥ १०.०८४.०२

सहस्व मन्यो अभिमातिमस्मे रुजन्मृणन्प्रमृणन्प्रेहि शत्रून् ।

उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम् ॥ १०.०८४.०३

एको बहूनामसि मन्यवीळितो विशंविशं युधये सं शिशाधि ।

अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥ १०.०८४.०४

विजेषकृदिन्द्र इवानवब्रवो३ऽस्माकं मन्यो अधिपा भवेह ।

प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥ १०.०८४.०५

आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम् ।

क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥ १०.०८४.०६

संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः ।

भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥ १०.०८४.०७

You can download Manyu Suktam Telugu PDF by going through the following download button.


మన్యు సూక్తం | Manyu Suktam PDF Download Link

Report This
If the download link of Gujarat Manav Garima Yojana List 2022 PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If మన్యు సూక్తం | Manyu Suktam is a illigal, abusive or copyright material Report a Violation. We will not be providing its PDF or any source for downloading at any cost.

Leave a Reply

Your email address will not be published.