PDFSource

राम रक्षा स्तोत्र | Ram Raksha Stotra PDF in Marathi

राम रक्षा स्तोत्र | Ram Raksha Stotra Marathi PDF Download

राम रक्षा स्तोत्र | Ram Raksha Stotra Marathi PDF Download for free using the direct download link given at the bottom of this article.

राम रक्षा स्तोत्र | Ram Raksha Stotra PDF Details
राम रक्षा स्तोत्र | Ram Raksha Stotra
PDF Name राम रक्षा स्तोत्र | Ram Raksha Stotra PDF
No. of Pages 26
PDF Size 1.17 MB
Language Marathi
CategoryEnglish
Source pdffile.co.in
Download LinkAvailable ✔
Downloads17
Tags: If राम रक्षा स्तोत्र | Ram Raksha Stotra is a illigal, abusive or copyright material Report a Violation. We will not be providing its PDF or any source for downloading at any cost.

राम रक्षा स्तोत्र | Ram Raksha Stotra Marathi

Dear friends, here we are going to provide रामरक्षास्तोत्रम्‌ मराठी PDF / Ram Raksha Stotra PDF in Marathi for all of you. In the Sanatan Hindu Dharma, Rama Raksha Stotram is considered a very powerful and important hymn. It is originally written in the Sanskrit language. Rama Raksha Stotra has composed by the Rishi Budha Kaushika.

In the Ram Raksha Stotra, 38 stanzas are described. According to Hindu Vedic scriptures, once Lord Shiva came into the dream of Rishi Budha Kaushika and sang these 38 stanzas to him. By reciting it people get name, fame and wisdom in their life very soon. If you want to seek the blessings of Lord Shri Rama then you should recite this hymn.

Ram Raksha Stotra is one of the solutions to all of your problems. It is said that those children or people who are going through any type of fear in their life for a long time then form the protection of it people and children both recite the Rama Raksha Stotra with full devotion. Those children who are unable to read this hymn then only listen to it to get rid of this problem.

राम रक्षा स्तोत्र मराठी PDF / Ram Raksha Stotra PDF in Marathi

अथ श्री रामरक्षास्तोत्रम्‌

ऊँ अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषि: श्रीसीता रामचन्द्रो देवता अनुष्टुप् छन्द: सीता शक्ति: श्रीमान् हनुमान् कीलकं श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोग: ।

|| अथ ध्यानम ||

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं, पीतं वासो वसानं नवकमल दलस्पर्धिनेत्रं प्रसन्नम् ।
वामांकारूढ़सीतामुखकमलमिलल्लोचनं नीरदाभं नानालंकारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ।

|| स्तोत्रम ||

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ।।1।।

ध्यात्वा नीलोत्पलश्याम रामं राजीवलोचनम ।
जानकी लक्ष्मणोपेतं जटामुकुटमण्डितम ।।2।।
सासितूण – धनुर्बाणपाणिं नक्तंचरान्तकम ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम ।।3।।

रामरक्षां पठेत प्राज्ञ: पापघ्नीं सर्वकामदाम ।
शिरो में राघवं पातु भालं दशरथात्मज: ।।4।।

कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ।।5।।

जिव्हां विद्यानिधि पातु कण्ठं भरतवन्दित: ।
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ।।6।।
करौ सीतापति: पातु हृदयं जामदग्न्यजित ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ।।7।।

सुग्रीवेश: कटी पातु सक्थिनी हनुत्मप्रभु: ।
ऊरू रघूत्तम: पातु रक्ष:कुलविनाशकृत ।।8।।

जानुनी सेतकृत्पातु जंघे दशमुखान्तक: ।
पादौ विभीषणश्रीद: पातु रामोsखिलं वपु: ।।9।।

एतां रामबलोपेतां रक्षां य: सुकृती पठेत ।
स चिरायु: सुखी पुत्री विजयी विनयी भवेत ।।10।।
पातालभूतलव्योमचारिण श्छद्मचारिण: ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभि: ।।11।।

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन ।
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ।।12।।

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम ।
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्धय: ।।13।।

वज्रपंजरनामेदं यो रामकवचं स्मरेत ।
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम ।।14।।
आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हर: ।
तथा लिखितवान्प्रात: प्रबुद्धो बुधकौशिक: ।।15।।

आराम: कल्पवृक्षाणां विराम: सकलापदाम ।
अभिरामस्त्रिलोकानां राम: श्रीमान्स न: प्रभु: ।।16।।

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ।।17।।

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ।।18।।
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम ।
रक्ष: कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ।।19।।

आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रत: पथि सदैव गच्छताम ।।20।।

सन्नद्ध: कवची खड़्गी चापबाणधरो युवा ।
गच्छन्मनोरथान्नश्च राम: पातु सलक्ष्मण: ।।21।।

रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थ: पुरुष: पूर्ण: कौसल्लेयो रघूत्तम: ।।22।।
वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: ।
जानकीवल्ल्भ: श्रीमानप्रमेयपराक्रम: ।।23।।

इत्येतानि जपन्नित्यं मद्भक्त: श्रद्धयान्वित: ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशय: ।।24।।

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरा: ।।25।।

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरं ।
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।।26।।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्ति ।
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ।।27।।

रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथय नाथाय सीताया: पतये नम: ।।28।।

श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम ।।29।।

श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रवरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ।।30।।
माता रामो मत्पिता रामचन्द्र: स्वामी रामो मत्सखा रामचन्द्र: ।
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं जाने नैव जाने न जाने ।।31।।

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम ।।32।।

लोकाभिरामं रणरंगधीरं राजीवनेत्र रघुवंशनाथम ।
कारुण्यरुपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ।।33।।

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ।।34।।
कूजन्तं रामरामेति मधुरं मधुराक्षरम ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ।।35।।

आपदामपहर्तारं दातारं सर्वसम्पदाम ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम ।।36।।

भर्जनं भवबीजानामर्जनं सुखसम्पदाम ।
तर्जनं यमदूतानां रामरामेति गर्जनम ।।37।।

रामो राजमणि: सदा विजयते रामं रमेशं भजे,
रामेणाभिहता निशाचरचमू, रामाय तस्मै नम: ।
रामान्नास्ति परायणं परतरं रामस्य दासोsस्म्यहं,
रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ।।38।।

राम रामेति रामेति रमे रामे मनोरमे ।
सहस्त्र नाम तत्तुल्यं रामनाम वरानने ।।39।।

Ram Raksha Stotra Benefits PDF

  • By reciting the Ram Raksha Stotra people get free from many types of disease.
  • By reciting this Stotra once get everything in their life by the grace of Lord Shri Rama.
  • If you recite this hymn you will be free from all the upcoming problems in your life.
  • With the recitation of this beautiful hymn, people get easily successful in their life.
  • By reciting Ram Raksha Stotra people get free from numerous physical problems very soon.
  • Reciting the Ram Raksha Stotra regularly helps one to gain peace, happiness and prosperity.
  • By reciting this Stotra the devotees of Lord Shri Rama get desired results very easily.

You can download रक्षा स्तोत्र मराठी PDF / Ram Raksha Stotra PDF in Marathi by using the following download link.


राम रक्षा स्तोत्र | Ram Raksha Stotra PDF Download Link

Report This
If the download link of Gujarat Manav Garima Yojana List 2022 PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If राम रक्षा स्तोत्र | Ram Raksha Stotra is a illigal, abusive or copyright material Report a Violation. We will not be providing its PDF or any source for downloading at any cost.

RELATED PDF FILES

Leave a Reply

Your email address will not be published.