PDFSource

Ujjwala Venkatanatha Stotram PDF in Sanskrit

Ujjwala Venkatanatha Stotram Sanskrit PDF Download

Ujjwala Venkatanatha Stotram Sanskrit PDF Download for free using the direct download link given at the bottom of this article.

Ujjwala Venkatanatha Stotram PDF Details
Ujjwala Venkatanatha Stotram
PDF Name Ujjwala Venkatanatha Stotram PDF
No. of Pages 7
PDF Size 1.33 MB
Language Sanskrit
CategoryEnglish
Source pdffile.co.in
Download LinkAvailable ✔
Downloads17
Tags: If Ujjwala Venkatanatha Stotram is a illigal, abusive or copyright material Report a Violation. We will not be providing its PDF or any source for downloading at any cost.

Ujjwala Venkatanatha Stotram Sanskrit

Hello friends, today we are going to upload Ujjwala Venkatanatha Stotram PDF for all of you. Ujjwala Venkatanatha Stotram is one of the most fruitful and powerful hymns. It was originally written in the Sanskrit language. It is dedicated to Lord Venkatanatha. Lord Venkatanatha is the most worshipped deity in South India.

By reciting this beautiful Stotram people get peace, happiness and prosperity in their life. By reciting the Ujjwala Venkatanatha hymn devotees get special blessings from Lord Venkatanatha in their life. If you want to recite the Ujjwala Venkatanatha hymn with full devotion and reverence then you can get everything in your life that you want.

Ujjwala Venkatanatha Stotram is considered very helpful to give freedom from all the obstacles of life. Those who are going through any conflicts in their life then by reciting this hymn you can be free from this problem very soon. If you also want to blessings of Ujjwala Venkatanatha then you should recite Ujjwala Venkatanatha Stotram with full dedication.

Ujjwala Venkatanatha Stotram Lyrics in Sanskrit PDF

|| उज्ज्वलवेङ्कटनाथस्तोत्रम् ||

रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे

शेषे शेषे विचिन्वन् जगदवननयं भात्यशेषेऽपि दोषे ।

निद्रामुद्रां दधानो निखिलजनगुणध्यानसान्द्रामतन्द्रां

चिन्तां यां तां वृषाद्रौ विरचयसि रमाकान्त कान्तां शुभान्ताम् ॥ १॥

तां चिन्तां रङ्गक्लृप्तां वृषगिरिशिखरे सार्थयन् रङ्गनाथ

श्रीवत्सं वा विभूषां व्रणकिणमहिराट्सूरिक्लृप्तापराधम् ।

धृत्वा वात्सल्यमत्युज्ज्वलयितुमवने सत्क्रतौ बद्धदीक्षो

बध्नन्स्वीयाङ्घ्रियूपे निखिलनरपशून् गौणरज्ज्वाऽसि यज्वा ॥ २॥

ज्वालारावप्रनष्टासुरनिवहमहाश्रीरथाङ्गाब्जहस्तं

श्रीरङ्गे चिन्तितार्थान्निजजनविषये योक्तुकामं तदर्हान् ।

द्रष्टुं दृष्ट्या समन्ताज्जगति वृषगिरेस्तुङ्गश‍ृङ्गाधिरूढं

दुष्टादुष्टानवन्तं निरुपधिकृपया श्रीनिवासं भजेऽन्तः ॥ ३॥

अन्तः कान्तश्श्रियो नस्सकरुणविलसद्दृक्तरङ्गैरपाङ्गैः

सिञ्चन्मुञ्चन्कृपाम्भःकणगणभरितान्प्रेमपूरानपारान् ।

रूपं चापादचूडं विशदमुपनयन् पङ्कजाक्षं समक्षं

धत्तां हृत्तापशान्त्यै शिशिरमृदुलतानिर्जिताब्जे पदाब्जे ॥ ४॥

अब्जेन सदृशि सन्ततमिन्धे हृत्पुण्डरीककुण्डे यः ।

जडिमार्त आश्रयेऽद्भुतपावकमेतं निरिन्धनं ज्वलितम् ॥ ५॥

ज्वलितनानानागश‍ृङ्गगमणिगणोदितसुपरभागक

घननिभाभाभासुराङ्गक वृषगिरीश्वर वितर शं मम

सुजनतातातायिताखिलहितसुशीतलगुणगणालय

विसृमरारारादुदित्वररिपुभयङ्करकरसुदर्शन ।

सकलपापापारभीकरघनरवाकरसुदर सादरम्

अवतु मामामाघसम्भृतमगणनोचितगुण रमेश्वर

तव कृपा पापाटवीहतिदवहुताशनसमहिमा ध्रुवम्

इतरथाथाथारमस्त्यघगणविमोचनमिह न किञ्चन ॥ ६॥

नगधराराराधने तव वृषगिरीश्वर य इह सादर-

रचितनानानामकौसुमतरुलसन्निजवनविभागज-

सुमकृतां तां तां शुभस्रजमुपहरन् सुखमहिपतिर्गुरुः

अतिरयायायासदायकभवभयानकशठरिपोः किल ।

निगमगा गा गायता यतिपरिबृढेन तु रचय पूरुष

जितसभो भो भोगिराङ्गिरिपतिपदार्चनमिति नियोजितः

इह परं रंरम्यते स्म च तदुदितव्रणचुबुकभूषणे

इह रमे मे मेघरोचिषि भवति हारिणि हृदयरङ्गग ॥ ७॥

गतभये ये ये पदे तव रुचियुता भुवि वृषगिरीश्वर

विदधते ते ते पदार्चनमितरथा गतिविरहिता इति

मतिमता तातायिते त्वयि शरणतां हृदि कलयता परि-

चरणया यायाऽऽयता तव फणिगणाधिपगुरुवरेण तु ।

विरचितां तांतां वनावलिमुपगते त्वयि विहरति द्रुम-

नहनगाङ्गां गामिव श्रियमरचयत्तव स गुरुरस्य च

तदनु तान्तां तां रमां परिजनगिरा द्रुतमवयतो निज-

शिशुदशाशाशालिनीमपि वितरतो वर वितर शं मम ॥ ८॥

ममतया यायाऽऽविला मतिरुदयते मम सपदि तां हर

करुणया याया शुभा मम वितर तामयि वृषगिरीश्वर

सदुदयायायासमृच्छसि न दरमप्यरिविदलनादिषु

मदुदयायायासमीप्ससि न तु कथं मम रिपुजयाय च ।

मयि दयाया यासि केन तु न पदतां ननु निगद तन्मम

मम विभो भो भोगिनायकशयन मे मतमरिजयं दिश

परम याया या दया तव निरवधिं मयि झटिति तामयि

सुमहिमा मा माधव क्षतिमुपगमत्तव मम कृतेऽनघ ॥ ९॥

घटितपापापारदुर्भटपटलदुर्घटनिधनकारण

रणधरारारात्पलायननिजनिदर्शितबहुबलायन

दरवरारारावनाशन मधुविनाशन मम मनोधन

रिपुलयायायाहि पाहि न इदमरं मम कलय पावन ।

सुतरसासासारदृक्ततिरतिशुभा तव निपततान्मयि

सहरमो मोमोत्तु सन्ततमयि भवान्मयि वृषगिरावपि

प्रतिदिनं नंनम्यते मम मन उपेक्षिततदपरं त्वयि

तदरिपापापासनं कुरु वृषगिरीश्वर सततमुज्ज्वल ॥ १०॥

उज्ज्वलवेङ्कटनाथस्तोत्रं पठतां ध्रुवाऽरिविजयश्रीः

श्रीरङ्गोक्तं लसति यदमृतं सारज्ञहृदयसारङ्गे ॥ ११॥

॥ इति उज्ज्वलवेङ्कटनाथस्तोत्रं संपूर्णम् ॥

You can download Ujjwala Venkatanatha Stotram PDF by clicking on the following download button.


Ujjwala Venkatanatha Stotram PDF Download Link

Report This
If the download link of Gujarat Manav Garima Yojana List 2022 PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If Ujjwala Venkatanatha Stotram is a illigal, abusive or copyright material Report a Violation. We will not be providing its PDF or any source for downloading at any cost.

Leave a Reply

Your email address will not be published.